B 327-20 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/20
Title: Grahalāghava
Dimensions: 19.5 x 8.7 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7735
Remarks:
Reel No. B 327-20 Inventory No. 39840
Title Grahalāghava
Author Keśava Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, available upto 14v
Size 19.5 x 8.5 cm
Folios 14
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7735
Manuscript Features
Few letters are damaged on upper top left-hand margin of the folios 12,13 and 14.
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
jyotiḥ prabodhajananī pariśodhya cittaṃ
tatsūktakarmma(2)caraṇair ggahanārthapūrṇṇā |
svalpākṣarāpi ca tadaṃśakṛtair upāyair
vyaktīkṛtā jaya(3)ti keśavavākśrutiś ca || 1 ||
paribhagna samaurvvikeśacāpaṃ
dṛḍhaguṇahāralasa(4)tsuvṛttabāhu (!) |
suphalapradam āttanṛprabhaṃ tat
smara rāmaṃ karaṇaṃ ca viṣṇurūpaṃ || (fol. 1v1–4)
End
<ref name="ftn1">hariṇī chanda</ref>vyastaśara16(3)gatādyaṃśodi10gyugmavedadhuruṣṇa (!) go-
rathasitaruco viṃbaṃ bhuktir yugācala74 (4) bhājitā |
tadapi himagor vvimbaṃ trighnaṃ3 nijeśa 11 lavānvitaṃ
vivasu8 bhavati (kṣmā) (5) bhāviṃbaṃ kilāṃgulapūrvvakaṃ || 4 ||
chādayatyarkkam indur vvidhubhūmibhāc chādaka chādya(6)mānaikyakhaṇḍaṃ kurute (fol. 14v2–6)
«Sub-colophon:»
|| iti śrīsakalāgamācāryyavaryyaśrīkeśa(3)vasāṃvatsarātmajagaṇeśadaivajñaviracite siddhāntarasye (!) grahalāghavākhye lagnādi(4)chāyāyaṃtrabhāgadiksādhananalikābaṃdhyadhikāraḥ || 4 || || (fol. 14r2-4)
Microfilm Details
Reel No. B 327/20
Date of Filming 21-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-02-2007
Bibliography
<references/>