B 327-20 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/20
Title: Grahalāghava
Dimensions: 19.5 x 8.7 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7735
Remarks:


Reel No. B 327-20 Inventory No. 39840

Title Grahalāghava

Author Keśava Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, available upto 14v

Size 19.5 x 8.5 cm

Folios 14

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7735

Manuscript Features

Few letters are damaged on upper top left-hand margin of the folios 12,13 and 14.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

jyotiḥ prabodhajananī pariśodhya cittaṃ

tatsūktakarmma(2)caraṇair ggahanārthapūrṇṇā |

svalpākṣarāpi ca tadaṃśakṛtair upāyair

vyaktīkṛtā jaya(3)ti keśavavākśrutiś ca || 1 ||

paribhagna samaurvvikeśacāpaṃ

dṛḍhaguṇahāralasa(4)tsuvṛttabāhu (!) |

suphalapradam āttanṛprabhaṃ tat

smara rāmaṃ karaṇaṃ ca viṣṇurūpaṃ || (fol. 1v1–4)

End

<ref name="ftn1">hariṇī chanda</ref>vyastaśara16(3)gatādyaṃśodi10gyugmavedadhuruṣṇa (!) go-

rathasitaruco viṃbaṃ bhuktir yugācala74 (4) bhājitā |

tadapi himagor vvimbaṃ trighnaṃ3 nijeśa 11 lavānvitaṃ

vivasu8 bhavati (kṣmā) (5) bhāviṃbaṃ kilāṃgulapūrvvakaṃ || 4 ||

chādayatyarkkam indur vvidhubhūmibhāc chādaka chādya(6)mānaikyakhaṇḍaṃ kurute (fol. 14v2–6)

«Sub-colophon:»

|| iti śrīsakalāgamācāryyavaryyaśrīkeśa(3)vasāṃvatsarātmajagaṇeśadaivajñaviracite siddhāntarasye (!) grahalāghavākhye lagnādi(4)chāyāyaṃtrabhāgadiksādhananalikābaṃdhyadhikāraḥ || 4 || || (fol. 14r2-4)

Microfilm Details

Reel No. B 327/20

Date of Filming 21-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-02-2007

Bibliography


<references/>